Declension table of ?samīpataravartinī

Deva

FeminineSingularDualPlural
Nominativesamīpataravartinī samīpataravartinyau samīpataravartinyaḥ
Vocativesamīpataravartini samīpataravartinyau samīpataravartinyaḥ
Accusativesamīpataravartinīm samīpataravartinyau samīpataravartinīḥ
Instrumentalsamīpataravartinyā samīpataravartinībhyām samīpataravartinībhiḥ
Dativesamīpataravartinyai samīpataravartinībhyām samīpataravartinībhyaḥ
Ablativesamīpataravartinyāḥ samīpataravartinībhyām samīpataravartinībhyaḥ
Genitivesamīpataravartinyāḥ samīpataravartinyoḥ samīpataravartinīnām
Locativesamīpataravartinyām samīpataravartinyoḥ samīpataravartinīṣu

Compound samīpataravartini - samīpataravartinī -

Adverb -samīpataravartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria