सुबन्तावली ?समीपतरवर्तिनी

Roma

स्त्रीएकद्विबहु
प्रथमासमीपतरवर्तिनी समीपतरवर्तिन्यौ समीपतरवर्तिन्यः
सम्बोधनम्समीपतरवर्तिनि समीपतरवर्तिन्यौ समीपतरवर्तिन्यः
द्वितीयासमीपतरवर्तिनीम् समीपतरवर्तिन्यौ समीपतरवर्तिनीः
तृतीयासमीपतरवर्तिन्या समीपतरवर्तिनीभ्याम् समीपतरवर्तिनीभिः
चतुर्थीसमीपतरवर्तिन्यै समीपतरवर्तिनीभ्याम् समीपतरवर्तिनीभ्यः
पञ्चमीसमीपतरवर्तिन्याः समीपतरवर्तिनीभ्याम् समीपतरवर्तिनीभ्यः
षष्ठीसमीपतरवर्तिन्याः समीपतरवर्तिन्योः समीपतरवर्तिनीनाम्
सप्तमीसमीपतरवर्तिन्याम् समीपतरवर्तिन्योः समीपतरवर्तिनीषु

समास समीपतरवर्तिनि समीपतरवर्तिनी

अव्यय ॰समीपतरवर्तिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria