सुबन्तावली समीपतरवर्तिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमीपतरवर्ति समीपतरवर्तिनी समीपतरवर्तीनि
सम्बोधनम्समीपतरवर्तिन् समीपतरवर्ति समीपतरवर्तिनी समीपतरवर्तीनि
द्वितीयासमीपतरवर्ति समीपतरवर्तिनी समीपतरवर्तीनि
तृतीयासमीपतरवर्तिना समीपतरवर्तिभ्याम् समीपतरवर्तिभिः
चतुर्थीसमीपतरवर्तिने समीपतरवर्तिभ्याम् समीपतरवर्तिभ्यः
पञ्चमीसमीपतरवर्तिनः समीपतरवर्तिभ्याम् समीपतरवर्तिभ्यः
षष्ठीसमीपतरवर्तिनः समीपतरवर्तिनोः समीपतरवर्तिनाम्
सप्तमीसमीपतरवर्तिनि समीपतरवर्तिनोः समीपतरवर्तिषु

समास समीपतरवर्ति

अव्यय ॰समीपतरवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria