सुबन्तावली समीपमरणचिह्न

Roma

नपुंसकम्एकद्विबहु
प्रथमासमीपमरणचिह्नम् समीपमरणचिह्ने समीपमरणचिह्नानि
सम्बोधनम्समीपमरणचिह्न समीपमरणचिह्ने समीपमरणचिह्नानि
द्वितीयासमीपमरणचिह्नम् समीपमरणचिह्ने समीपमरणचिह्नानि
तृतीयासमीपमरणचिह्नेन समीपमरणचिह्नाभ्याम् समीपमरणचिह्नैः
चतुर्थीसमीपमरणचिह्नाय समीपमरणचिह्नाभ्याम् समीपमरणचिह्नेभ्यः
पञ्चमीसमीपमरणचिह्नात् समीपमरणचिह्नाभ्याम् समीपमरणचिह्नेभ्यः
षष्ठीसमीपमरणचिह्नस्य समीपमरणचिह्नयोः समीपमरणचिह्नानाम्
सप्तमीसमीपमरणचिह्ने समीपमरणचिह्नयोः समीपमरणचिह्नेषु

समास समीपमरणचिह्न

अव्यय ॰समीपमरणचिह्नम् ॰समीपमरणचिह्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria