Declension table of samīpamaraṇacihna

Deva

NeuterSingularDualPlural
Nominativesamīpamaraṇacihnam samīpamaraṇacihne samīpamaraṇacihnāni
Vocativesamīpamaraṇacihna samīpamaraṇacihne samīpamaraṇacihnāni
Accusativesamīpamaraṇacihnam samīpamaraṇacihne samīpamaraṇacihnāni
Instrumentalsamīpamaraṇacihnena samīpamaraṇacihnābhyām samīpamaraṇacihnaiḥ
Dativesamīpamaraṇacihnāya samīpamaraṇacihnābhyām samīpamaraṇacihnebhyaḥ
Ablativesamīpamaraṇacihnāt samīpamaraṇacihnābhyām samīpamaraṇacihnebhyaḥ
Genitivesamīpamaraṇacihnasya samīpamaraṇacihnayoḥ samīpamaraṇacihnānām
Locativesamīpamaraṇacihne samīpamaraṇacihnayoḥ samīpamaraṇacihneṣu

Compound samīpamaraṇacihna -

Adverb -samīpamaraṇacihnam -samīpamaraṇacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria