Declension table of samīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesamīkaraṇam samīkaraṇe samīkaraṇāni
Vocativesamīkaraṇa samīkaraṇe samīkaraṇāni
Accusativesamīkaraṇam samīkaraṇe samīkaraṇāni
Instrumentalsamīkaraṇena samīkaraṇābhyām samīkaraṇaiḥ
Dativesamīkaraṇāya samīkaraṇābhyām samīkaraṇebhyaḥ
Ablativesamīkaraṇāt samīkaraṇābhyām samīkaraṇebhyaḥ
Genitivesamīkaraṇasya samīkaraṇayoḥ samīkaraṇānām
Locativesamīkaraṇe samīkaraṇayoḥ samīkaraṇeṣu

Compound samīkaraṇa -

Adverb -samīkaraṇam -samīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria