Declension table of samīkṣitavya

Deva

NeuterSingularDualPlural
Nominativesamīkṣitavyam samīkṣitavye samīkṣitavyāni
Vocativesamīkṣitavya samīkṣitavye samīkṣitavyāni
Accusativesamīkṣitavyam samīkṣitavye samīkṣitavyāni
Instrumentalsamīkṣitavyena samīkṣitavyābhyām samīkṣitavyaiḥ
Dativesamīkṣitavyāya samīkṣitavyābhyām samīkṣitavyebhyaḥ
Ablativesamīkṣitavyāt samīkṣitavyābhyām samīkṣitavyebhyaḥ
Genitivesamīkṣitavyasya samīkṣitavyayoḥ samīkṣitavyānām
Locativesamīkṣitavye samīkṣitavyayoḥ samīkṣitavyeṣu

Compound samīkṣitavya -

Adverb -samīkṣitavyam -samīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria