सुबन्तावली समीक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमासमीक्षितव्यः समीक्षितव्यौ समीक्षितव्याः
सम्बोधनम्समीक्षितव्य समीक्षितव्यौ समीक्षितव्याः
द्वितीयासमीक्षितव्यम् समीक्षितव्यौ समीक्षितव्यान्
तृतीयासमीक्षितव्येन समीक्षितव्याभ्याम् समीक्षितव्यैः समीक्षितव्येभिः
चतुर्थीसमीक्षितव्याय समीक्षितव्याभ्याम् समीक्षितव्येभ्यः
पञ्चमीसमीक्षितव्यात् समीक्षितव्याभ्याम् समीक्षितव्येभ्यः
षष्ठीसमीक्षितव्यस्य समीक्षितव्ययोः समीक्षितव्यानाम्
सप्तमीसमीक्षितव्ये समीक्षितव्ययोः समीक्षितव्येषु

समास समीक्षितव्य

अव्यय ॰समीक्षितव्यम् ॰समीक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria