Declension table of samīkṣita

Deva

MasculineSingularDualPlural
Nominativesamīkṣitaḥ samīkṣitau samīkṣitāḥ
Vocativesamīkṣita samīkṣitau samīkṣitāḥ
Accusativesamīkṣitam samīkṣitau samīkṣitān
Instrumentalsamīkṣitena samīkṣitābhyām samīkṣitaiḥ
Dativesamīkṣitāya samīkṣitābhyām samīkṣitebhyaḥ
Ablativesamīkṣitāt samīkṣitābhyām samīkṣitebhyaḥ
Genitivesamīkṣitasya samīkṣitayoḥ samīkṣitānām
Locativesamīkṣite samīkṣitayoḥ samīkṣiteṣu

Compound samīkṣita -

Adverb -samīkṣitam -samīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria