Declension table of samīkṣa

Deva

NeuterSingularDualPlural
Nominativesamīkṣam samīkṣe samīkṣāṇi
Vocativesamīkṣa samīkṣe samīkṣāṇi
Accusativesamīkṣam samīkṣe samīkṣāṇi
Instrumentalsamīkṣeṇa samīkṣābhyām samīkṣaiḥ
Dativesamīkṣāya samīkṣābhyām samīkṣebhyaḥ
Ablativesamīkṣāt samīkṣābhyām samīkṣebhyaḥ
Genitivesamīkṣasya samīkṣayoḥ samīkṣāṇām
Locativesamīkṣe samīkṣayoḥ samīkṣeṣu

Compound samīkṣa -

Adverb -samīkṣam -samīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria