Declension table of samīcī

Deva

FeminineSingularDualPlural
Nominativesamīcī samīcyau samīcyaḥ
Vocativesamīci samīcyau samīcyaḥ
Accusativesamīcīm samīcyau samīcīḥ
Instrumentalsamīcyā samīcībhyām samīcībhiḥ
Dativesamīcyai samīcībhyām samīcībhyaḥ
Ablativesamīcyāḥ samīcībhyām samīcībhyaḥ
Genitivesamīcyāḥ samīcyoḥ samīcīnām
Locativesamīcyām samīcyoḥ samīcīṣu

Compound samīci - samīcī -

Adverb -samīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria