Declension table of samidādhāna

Deva

NeuterSingularDualPlural
Nominativesamidādhānam samidādhāne samidādhānāni
Vocativesamidādhāna samidādhāne samidādhānāni
Accusativesamidādhānam samidādhāne samidādhānāni
Instrumentalsamidādhānena samidādhānābhyām samidādhānaiḥ
Dativesamidādhānāya samidādhānābhyām samidādhānebhyaḥ
Ablativesamidādhānāt samidādhānābhyām samidādhānebhyaḥ
Genitivesamidādhānasya samidādhānayoḥ samidādhānānām
Locativesamidādhāne samidādhānayoḥ samidādhāneṣu

Compound samidādhāna -

Adverb -samidādhānam -samidādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria