Declension table of sameta

Deva

MasculineSingularDualPlural
Nominativesametaḥ sametau sametāḥ
Vocativesameta sametau sametāḥ
Accusativesametam sametau sametān
Instrumentalsametena sametābhyām sametaiḥ sametebhiḥ
Dativesametāya sametābhyām sametebhyaḥ
Ablativesametāt sametābhyām sametebhyaḥ
Genitivesametasya sametayoḥ sametānām
Locativesamete sametayoḥ sameteṣu

Compound sameta -

Adverb -sametam -sametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria