Declension table of samedhita

Deva

MasculineSingularDualPlural
Nominativesamedhitaḥ samedhitau samedhitāḥ
Vocativesamedhita samedhitau samedhitāḥ
Accusativesamedhitam samedhitau samedhitān
Instrumentalsamedhitena samedhitābhyām samedhitaiḥ
Dativesamedhitāya samedhitābhyām samedhitebhyaḥ
Ablativesamedhitāt samedhitābhyām samedhitebhyaḥ
Genitivesamedhitasya samedhitayoḥ samedhitānām
Locativesamedhite samedhitayoḥ samedhiteṣu

Compound samedhita -

Adverb -samedhitam -samedhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria