Declension table of samayocitapadyamālikā

Deva

FeminineSingularDualPlural
Nominativesamayocitapadyamālikā samayocitapadyamālike samayocitapadyamālikāḥ
Vocativesamayocitapadyamālike samayocitapadyamālike samayocitapadyamālikāḥ
Accusativesamayocitapadyamālikām samayocitapadyamālike samayocitapadyamālikāḥ
Instrumentalsamayocitapadyamālikayā samayocitapadyamālikābhyām samayocitapadyamālikābhiḥ
Dativesamayocitapadyamālikāyai samayocitapadyamālikābhyām samayocitapadyamālikābhyaḥ
Ablativesamayocitapadyamālikāyāḥ samayocitapadyamālikābhyām samayocitapadyamālikābhyaḥ
Genitivesamayocitapadyamālikāyāḥ samayocitapadyamālikayoḥ samayocitapadyamālikānām
Locativesamayocitapadyamālikāyām samayocitapadyamālikayoḥ samayocitapadyamālikāsu

Adverb -samayocitapadyamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria