सुबन्तावली ?समयप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमासमयप्रदीपः समयप्रदीपौ समयप्रदीपाः
सम्बोधनम्समयप्रदीप समयप्रदीपौ समयप्रदीपाः
द्वितीयासमयप्रदीपम् समयप्रदीपौ समयप्रदीपान्
तृतीयासमयप्रदीपेन समयप्रदीपाभ्याम् समयप्रदीपैः समयप्रदीपेभिः
चतुर्थीसमयप्रदीपाय समयप्रदीपाभ्याम् समयप्रदीपेभ्यः
पञ्चमीसमयप्रदीपात् समयप्रदीपाभ्याम् समयप्रदीपेभ्यः
षष्ठीसमयप्रदीपस्य समयप्रदीपयोः समयप्रदीपानाम्
सप्तमीसमयप्रदीपे समयप्रदीपयोः समयप्रदीपेषु

समास समयप्रदीप

अव्यय ॰समयप्रदीपम् ॰समयप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria