Declension table of ?samayapradīpa

Deva

MasculineSingularDualPlural
Nominativesamayapradīpaḥ samayapradīpau samayapradīpāḥ
Vocativesamayapradīpa samayapradīpau samayapradīpāḥ
Accusativesamayapradīpam samayapradīpau samayapradīpān
Instrumentalsamayapradīpena samayapradīpābhyām samayapradīpaiḥ samayapradīpebhiḥ
Dativesamayapradīpāya samayapradīpābhyām samayapradīpebhyaḥ
Ablativesamayapradīpāt samayapradīpābhyām samayapradīpebhyaḥ
Genitivesamayapradīpasya samayapradīpayoḥ samayapradīpānām
Locativesamayapradīpe samayapradīpayoḥ samayapradīpeṣu

Compound samayapradīpa -

Adverb -samayapradīpam -samayapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria