Declension table of samavatta

Deva

NeuterSingularDualPlural
Nominativesamavattam samavatte samavattāni
Vocativesamavatta samavatte samavattāni
Accusativesamavattam samavatte samavattāni
Instrumentalsamavattena samavattābhyām samavattaiḥ
Dativesamavattāya samavattābhyām samavattebhyaḥ
Ablativesamavattāt samavattābhyām samavattebhyaḥ
Genitivesamavattasya samavattayoḥ samavattānām
Locativesamavatte samavattayoḥ samavatteṣu

Compound samavatta -

Adverb -samavattam -samavattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria