सुबन्तावली समवस्थित

Roma

पुमान्एकद्विबहु
प्रथमासमवस्थितः समवस्थितौ समवस्थिताः
सम्बोधनम्समवस्थित समवस्थितौ समवस्थिताः
द्वितीयासमवस्थितम् समवस्थितौ समवस्थितान्
तृतीयासमवस्थितेन समवस्थिताभ्याम् समवस्थितैः
चतुर्थीसमवस्थिताय समवस्थिताभ्याम् समवस्थितेभ्यः
पञ्चमीसमवस्थितात् समवस्थिताभ्याम् समवस्थितेभ्यः
षष्ठीसमवस्थितस्य समवस्थितयोः समवस्थितानाम्
सप्तमीसमवस्थिते समवस्थितयोः समवस्थितेषु

समास समवस्थित

अव्यय ॰समवस्थितम् ॰समवस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria