Declension table of samavanata

Deva

NeuterSingularDualPlural
Nominativesamavanatam samavanate samavanatāni
Vocativesamavanata samavanate samavanatāni
Accusativesamavanatam samavanate samavanatāni
Instrumentalsamavanatena samavanatābhyām samavanataiḥ
Dativesamavanatāya samavanatābhyām samavanatebhyaḥ
Ablativesamavanatāt samavanatābhyām samavanatebhyaḥ
Genitivesamavanatasya samavanatayoḥ samavanatānām
Locativesamavanate samavanatayoḥ samavanateṣu

Compound samavanata -

Adverb -samavanatam -samavanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria