Declension table of samavanata

Deva

MasculineSingularDualPlural
Nominativesamavanataḥ samavanatau samavanatāḥ
Vocativesamavanata samavanatau samavanatāḥ
Accusativesamavanatam samavanatau samavanatān
Instrumentalsamavanatena samavanatābhyām samavanataiḥ
Dativesamavanatāya samavanatābhyām samavanatebhyaḥ
Ablativesamavanatāt samavanatābhyām samavanatebhyaḥ
Genitivesamavanatasya samavanatayoḥ samavanatānām
Locativesamavanate samavanatayoḥ samavanateṣu

Compound samavanata -

Adverb -samavanatam -samavanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria