Declension table of samavāyāṅga

Deva

NeuterSingularDualPlural
Nominativesamavāyāṅgam samavāyāṅge samavāyāṅgāni
Vocativesamavāyāṅga samavāyāṅge samavāyāṅgāni
Accusativesamavāyāṅgam samavāyāṅge samavāyāṅgāni
Instrumentalsamavāyāṅgena samavāyāṅgābhyām samavāyāṅgaiḥ
Dativesamavāyāṅgāya samavāyāṅgābhyām samavāyāṅgebhyaḥ
Ablativesamavāyāṅgāt samavāyāṅgābhyām samavāyāṅgebhyaḥ
Genitivesamavāyāṅgasya samavāyāṅgayoḥ samavāyāṅgānām
Locativesamavāyāṅge samavāyāṅgayoḥ samavāyāṅgeṣu

Compound samavāyāṅga -

Adverb -samavāyāṅgam -samavāyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria