Declension table of samavṛtta

Deva

NeuterSingularDualPlural
Nominativesamavṛttam samavṛtte samavṛttāni
Vocativesamavṛtta samavṛtte samavṛttāni
Accusativesamavṛttam samavṛtte samavṛttāni
Instrumentalsamavṛttena samavṛttābhyām samavṛttaiḥ
Dativesamavṛttāya samavṛttābhyām samavṛttebhyaḥ
Ablativesamavṛttāt samavṛttābhyām samavṛttebhyaḥ
Genitivesamavṛttasya samavṛttayoḥ samavṛttānām
Locativesamavṛtte samavṛttayoḥ samavṛtteṣu

Compound samavṛtta -

Adverb -samavṛttam -samavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria