Declension table of samavṛtta

Deva

MasculineSingularDualPlural
Nominativesamavṛttaḥ samavṛttau samavṛttāḥ
Vocativesamavṛtta samavṛttau samavṛttāḥ
Accusativesamavṛttam samavṛttau samavṛttān
Instrumentalsamavṛttena samavṛttābhyām samavṛttaiḥ samavṛttebhiḥ
Dativesamavṛttāya samavṛttābhyām samavṛttebhyaḥ
Ablativesamavṛttāt samavṛttābhyām samavṛttebhyaḥ
Genitivesamavṛttasya samavṛttayoḥ samavṛttānām
Locativesamavṛtte samavṛttayoḥ samavṛtteṣu

Compound samavṛtta -

Adverb -samavṛttam -samavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria