Declension table of samatāvasthā

Deva

FeminineSingularDualPlural
Nominativesamatāvasthā samatāvasthe samatāvasthāḥ
Vocativesamatāvasthe samatāvasthe samatāvasthāḥ
Accusativesamatāvasthām samatāvasthe samatāvasthāḥ
Instrumentalsamatāvasthayā samatāvasthābhyām samatāvasthābhiḥ
Dativesamatāvasthāyai samatāvasthābhyām samatāvasthābhyaḥ
Ablativesamatāvasthāyāḥ samatāvasthābhyām samatāvasthābhyaḥ
Genitivesamatāvasthāyāḥ samatāvasthayoḥ samatāvasthānām
Locativesamatāvasthāyām samatāvasthayoḥ samatāvasthāsu

Adverb -samatāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria