Declension table of samarthita

Deva

NeuterSingularDualPlural
Nominativesamarthitam samarthite samarthitāni
Vocativesamarthita samarthite samarthitāni
Accusativesamarthitam samarthite samarthitāni
Instrumentalsamarthitena samarthitābhyām samarthitaiḥ
Dativesamarthitāya samarthitābhyām samarthitebhyaḥ
Ablativesamarthitāt samarthitābhyām samarthitebhyaḥ
Genitivesamarthitasya samarthitayoḥ samarthitānām
Locativesamarthite samarthitayoḥ samarthiteṣu

Compound samarthita -

Adverb -samarthitam -samarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria