Declension table of samarthita

Deva

MasculineSingularDualPlural
Nominativesamarthitaḥ samarthitau samarthitāḥ
Vocativesamarthita samarthitau samarthitāḥ
Accusativesamarthitam samarthitau samarthitān
Instrumentalsamarthitena samarthitābhyām samarthitaiḥ samarthitebhiḥ
Dativesamarthitāya samarthitābhyām samarthitebhyaḥ
Ablativesamarthitāt samarthitābhyām samarthitebhyaḥ
Genitivesamarthitasya samarthitayoḥ samarthitānām
Locativesamarthite samarthitayoḥ samarthiteṣu

Compound samarthita -

Adverb -samarthitam -samarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria