Declension table of ?samarocita

Deva

MasculineSingularDualPlural
Nominativesamarocitaḥ samarocitau samarocitāḥ
Vocativesamarocita samarocitau samarocitāḥ
Accusativesamarocitam samarocitau samarocitān
Instrumentalsamarocitena samarocitābhyām samarocitaiḥ samarocitebhiḥ
Dativesamarocitāya samarocitābhyām samarocitebhyaḥ
Ablativesamarocitāt samarocitābhyām samarocitebhyaḥ
Genitivesamarocitasya samarocitayoḥ samarocitānām
Locativesamarocite samarocitayoḥ samarociteṣu

Compound samarocita -

Adverb -samarocitam -samarocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria