सुबन्तावली ?समरोचित

Roma

पुमान्एकद्विबहु
प्रथमासमरोचितः समरोचितौ समरोचिताः
सम्बोधनम्समरोचित समरोचितौ समरोचिताः
द्वितीयासमरोचितम् समरोचितौ समरोचितान्
तृतीयासमरोचितेन समरोचिताभ्याम् समरोचितैः समरोचितेभिः
चतुर्थीसमरोचिताय समरोचिताभ्याम् समरोचितेभ्यः
पञ्चमीसमरोचितात् समरोचिताभ्याम् समरोचितेभ्यः
षष्ठीसमरोचितस्य समरोचितयोः समरोचितानाम्
सप्तमीसमरोचिते समरोचितयोः समरोचितेषु

समास समरोचित

अव्यय ॰समरोचितम् ॰समरोचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria