Declension table of samarāṅgaṇasūtradhāra

Deva

MasculineSingularDualPlural
Nominativesamarāṅgaṇasūtradhāraḥ samarāṅgaṇasūtradhārau samarāṅgaṇasūtradhārāḥ
Vocativesamarāṅgaṇasūtradhāra samarāṅgaṇasūtradhārau samarāṅgaṇasūtradhārāḥ
Accusativesamarāṅgaṇasūtradhāram samarāṅgaṇasūtradhārau samarāṅgaṇasūtradhārān
Instrumentalsamarāṅgaṇasūtradhāreṇa samarāṅgaṇasūtradhārābhyām samarāṅgaṇasūtradhāraiḥ samarāṅgaṇasūtradhārebhiḥ
Dativesamarāṅgaṇasūtradhārāya samarāṅgaṇasūtradhārābhyām samarāṅgaṇasūtradhārebhyaḥ
Ablativesamarāṅgaṇasūtradhārāt samarāṅgaṇasūtradhārābhyām samarāṅgaṇasūtradhārebhyaḥ
Genitivesamarāṅgaṇasūtradhārasya samarāṅgaṇasūtradhārayoḥ samarāṅgaṇasūtradhārāṇām
Locativesamarāṅgaṇasūtradhāre samarāṅgaṇasūtradhārayoḥ samarāṅgaṇasūtradhāreṣu

Compound samarāṅgaṇasūtradhāra -

Adverb -samarāṅgaṇasūtradhāram -samarāṅgaṇasūtradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria