Declension table of samanvita

Deva

MasculineSingularDualPlural
Nominativesamanvitaḥ samanvitau samanvitāḥ
Vocativesamanvita samanvitau samanvitāḥ
Accusativesamanvitam samanvitau samanvitān
Instrumentalsamanvitena samanvitābhyām samanvitaiḥ samanvitebhiḥ
Dativesamanvitāya samanvitābhyām samanvitebhyaḥ
Ablativesamanvitāt samanvitābhyām samanvitebhyaḥ
Genitivesamanvitasya samanvitayoḥ samanvitānām
Locativesamanvite samanvitayoḥ samanviteṣu

Compound samanvita -

Adverb -samanvitam -samanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria