सुबन्तावली समन्तपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमासमन्तपञ्चकम् समन्तपञ्चके समन्तपञ्चकानि
सम्बोधनम्समन्तपञ्चक समन्तपञ्चके समन्तपञ्चकानि
द्वितीयासमन्तपञ्चकम् समन्तपञ्चके समन्तपञ्चकानि
तृतीयासमन्तपञ्चकेन समन्तपञ्चकाभ्याम् समन्तपञ्चकैः
चतुर्थीसमन्तपञ्चकाय समन्तपञ्चकाभ्याम् समन्तपञ्चकेभ्यः
पञ्चमीसमन्तपञ्चकात् समन्तपञ्चकाभ्याम् समन्तपञ्चकेभ्यः
षष्ठीसमन्तपञ्चकस्य समन्तपञ्चकयोः समन्तपञ्चकानाम्
सप्तमीसमन्तपञ्चके समन्तपञ्चकयोः समन्तपञ्चकेषु

समास समन्तपञ्चक

अव्यय ॰समन्तपञ्चकम् ॰समन्तपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria