सुबन्तावली समकाल

Roma

पुमान्एकद्विबहु
प्रथमासमकालः समकालौ समकालाः
सम्बोधनम्समकाल समकालौ समकालाः
द्वितीयासमकालम् समकालौ समकालान्
तृतीयासमकालेन समकालाभ्याम् समकालैः समकालेभिः
चतुर्थीसमकालाय समकालाभ्याम् समकालेभ्यः
पञ्चमीसमकालात् समकालाभ्याम् समकालेभ्यः
षष्ठीसमकालस्य समकालयोः समकालानाम्
सप्तमीसमकाले समकालयोः समकालेषु

समास समकाल

अव्यय ॰समकालम् ॰समकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria