Declension table of samakṣa

Deva

MasculineSingularDualPlural
Nominativesamakṣaḥ samakṣau samakṣāḥ
Vocativesamakṣa samakṣau samakṣāḥ
Accusativesamakṣam samakṣau samakṣān
Instrumentalsamakṣeṇa samakṣābhyām samakṣaiḥ samakṣebhiḥ
Dativesamakṣāya samakṣābhyām samakṣebhyaḥ
Ablativesamakṣāt samakṣābhyām samakṣebhyaḥ
Genitivesamakṣasya samakṣayoḥ samakṣāṇām
Locativesamakṣe samakṣayoḥ samakṣeṣu

Compound samakṣa -

Adverb -samakṣam -samakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria