Declension table of samadhigata

Deva

NeuterSingularDualPlural
Nominativesamadhigatam samadhigate samadhigatāni
Vocativesamadhigata samadhigate samadhigatāni
Accusativesamadhigatam samadhigate samadhigatāni
Instrumentalsamadhigatena samadhigatābhyām samadhigataiḥ
Dativesamadhigatāya samadhigatābhyām samadhigatebhyaḥ
Ablativesamadhigatāt samadhigatābhyām samadhigatebhyaḥ
Genitivesamadhigatasya samadhigatayoḥ samadhigatānām
Locativesamadhigate samadhigatayoḥ samadhigateṣu

Compound samadhigata -

Adverb -samadhigatam -samadhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria