Declension table of samabhivyāhāra

Deva

MasculineSingularDualPlural
Nominativesamabhivyāhāraḥ samabhivyāhārau samabhivyāhārāḥ
Vocativesamabhivyāhāra samabhivyāhārau samabhivyāhārāḥ
Accusativesamabhivyāhāram samabhivyāhārau samabhivyāhārān
Instrumentalsamabhivyāhāreṇa samabhivyāhārābhyām samabhivyāhāraiḥ samabhivyāhārebhiḥ
Dativesamabhivyāhārāya samabhivyāhārābhyām samabhivyāhārebhyaḥ
Ablativesamabhivyāhārāt samabhivyāhārābhyām samabhivyāhārebhyaḥ
Genitivesamabhivyāhārasya samabhivyāhārayoḥ samabhivyāhārāṇām
Locativesamabhivyāhāre samabhivyāhārayoḥ samabhivyāhāreṣu

Compound samabhivyāhāra -

Adverb -samabhivyāhāram -samabhivyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria