सुबन्तावली ?समभिसन्धीतवत्

Roma

पुमान्एकद्विबहु
प्रथमासमभिसन्धीतवान् समभिसन्धीतवन्तौ समभिसन्धीतवन्तः
सम्बोधनम्समभिसन्धीतवन् समभिसन्धीतवन्तौ समभिसन्धीतवन्तः
द्वितीयासमभिसन्धीतवन्तम् समभिसन्धीतवन्तौ समभिसन्धीतवतः
तृतीयासमभिसन्धीतवता समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भिः
चतुर्थीसमभिसन्धीतवते समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भ्यः
पञ्चमीसमभिसन्धीतवतः समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भ्यः
षष्ठीसमभिसन्धीतवतः समभिसन्धीतवतोः समभिसन्धीतवताम्
सप्तमीसमभिसन्धीतवति समभिसन्धीतवतोः समभिसन्धीतवत्सु

समास समभिसन्धीतवत्

अव्यय ॰समभिसन्धीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria