Declension table of samabhirūḍha

Deva

MasculineSingularDualPlural
Nominativesamabhirūḍhaḥ samabhirūḍhau samabhirūḍhāḥ
Vocativesamabhirūḍha samabhirūḍhau samabhirūḍhāḥ
Accusativesamabhirūḍham samabhirūḍhau samabhirūḍhān
Instrumentalsamabhirūḍhena samabhirūḍhābhyām samabhirūḍhaiḥ samabhirūḍhebhiḥ
Dativesamabhirūḍhāya samabhirūḍhābhyām samabhirūḍhebhyaḥ
Ablativesamabhirūḍhāt samabhirūḍhābhyām samabhirūḍhebhyaḥ
Genitivesamabhirūḍhasya samabhirūḍhayoḥ samabhirūḍhānām
Locativesamabhirūḍhe samabhirūḍhayoḥ samabhirūḍheṣu

Compound samabhirūḍha -

Adverb -samabhirūḍham -samabhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria