सुबन्तावली समभिप्लुत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभिप्लुतम् समभिप्लुते समभिप्लुतानि
सम्बोधनम्समभिप्लुत समभिप्लुते समभिप्लुतानि
द्वितीयासमभिप्लुतम् समभिप्लुते समभिप्लुतानि
तृतीयासमभिप्लुतेन समभिप्लुताभ्याम् समभिप्लुतैः
चतुर्थीसमभिप्लुताय समभिप्लुताभ्याम् समभिप्लुतेभ्यः
पञ्चमीसमभिप्लुतात् समभिप्लुताभ्याम् समभिप्लुतेभ्यः
षष्ठीसमभिप्लुतस्य समभिप्लुतयोः समभिप्लुतानाम्
सप्तमीसमभिप्लुते समभिप्लुतयोः समभिप्लुतेषु

समास समभिप्लुत

अव्यय ॰समभिप्लुतम् ॰समभिप्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria