Declension table of samāśvasta

Deva

NeuterSingularDualPlural
Nominativesamāśvastam samāśvaste samāśvastāni
Vocativesamāśvasta samāśvaste samāśvastāni
Accusativesamāśvastam samāśvaste samāśvastāni
Instrumentalsamāśvastena samāśvastābhyām samāśvastaiḥ
Dativesamāśvastāya samāśvastābhyām samāśvastebhyaḥ
Ablativesamāśvastāt samāśvastābhyām samāśvastebhyaḥ
Genitivesamāśvastasya samāśvastayoḥ samāśvastānām
Locativesamāśvaste samāśvastayoḥ samāśvasteṣu

Compound samāśvasta -

Adverb -samāśvastam -samāśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria