Declension table of samāśvāsita

Deva

MasculineSingularDualPlural
Nominativesamāśvāsitaḥ samāśvāsitau samāśvāsitāḥ
Vocativesamāśvāsita samāśvāsitau samāśvāsitāḥ
Accusativesamāśvāsitam samāśvāsitau samāśvāsitān
Instrumentalsamāśvāsitena samāśvāsitābhyām samāśvāsitaiḥ
Dativesamāśvāsitāya samāśvāsitābhyām samāśvāsitebhyaḥ
Ablativesamāśvāsitāt samāśvāsitābhyām samāśvāsitebhyaḥ
Genitivesamāśvāsitasya samāśvāsitayoḥ samāśvāsitānām
Locativesamāśvāsite samāśvāsitayoḥ samāśvāsiteṣu

Compound samāśvāsita -

Adverb -samāśvāsitam -samāśvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria