Declension table of samāśvāsa

Deva

MasculineSingularDualPlural
Nominativesamāśvāsaḥ samāśvāsau samāśvāsāḥ
Vocativesamāśvāsa samāśvāsau samāśvāsāḥ
Accusativesamāśvāsam samāśvāsau samāśvāsān
Instrumentalsamāśvāsena samāśvāsābhyām samāśvāsaiḥ samāśvāsebhiḥ
Dativesamāśvāsāya samāśvāsābhyām samāśvāsebhyaḥ
Ablativesamāśvāsāt samāśvāsābhyām samāśvāsebhyaḥ
Genitivesamāśvāsasya samāśvāsayoḥ samāśvāsānām
Locativesamāśvāse samāśvāsayoḥ samāśvāseṣu

Compound samāśvāsa -

Adverb -samāśvāsam -samāśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria