Declension table of samāvartana

Deva

NeuterSingularDualPlural
Nominativesamāvartanam samāvartane samāvartanāni
Vocativesamāvartana samāvartane samāvartanāni
Accusativesamāvartanam samāvartane samāvartanāni
Instrumentalsamāvartanena samāvartanābhyām samāvartanaiḥ
Dativesamāvartanāya samāvartanābhyām samāvartanebhyaḥ
Ablativesamāvartanāt samāvartanābhyām samāvartanebhyaḥ
Genitivesamāvartanasya samāvartanayoḥ samāvartanānām
Locativesamāvartane samāvartanayoḥ samāvartaneṣu

Compound samāvartana -

Adverb -samāvartanam -samāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria