Declension table of samāvāsitakaṭaka

Deva

NeuterSingularDualPlural
Nominativesamāvāsitakaṭakam samāvāsitakaṭake samāvāsitakaṭakāni
Vocativesamāvāsitakaṭaka samāvāsitakaṭake samāvāsitakaṭakāni
Accusativesamāvāsitakaṭakam samāvāsitakaṭake samāvāsitakaṭakāni
Instrumentalsamāvāsitakaṭakena samāvāsitakaṭakābhyām samāvāsitakaṭakaiḥ
Dativesamāvāsitakaṭakāya samāvāsitakaṭakābhyām samāvāsitakaṭakebhyaḥ
Ablativesamāvāsitakaṭakāt samāvāsitakaṭakābhyām samāvāsitakaṭakebhyaḥ
Genitivesamāvāsitakaṭakasya samāvāsitakaṭakayoḥ samāvāsitakaṭakānām
Locativesamāvāsitakaṭake samāvāsitakaṭakayoḥ samāvāsitakaṭakeṣu

Compound samāvāsitakaṭaka -

Adverb -samāvāsitakaṭakam -samāvāsitakaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria