Declension table of samāvāsita

Deva

MasculineSingularDualPlural
Nominativesamāvāsitaḥ samāvāsitau samāvāsitāḥ
Vocativesamāvāsita samāvāsitau samāvāsitāḥ
Accusativesamāvāsitam samāvāsitau samāvāsitān
Instrumentalsamāvāsitena samāvāsitābhyām samāvāsitaiḥ samāvāsitebhiḥ
Dativesamāvāsitāya samāvāsitābhyām samāvāsitebhyaḥ
Ablativesamāvāsitāt samāvāsitābhyām samāvāsitebhyaḥ
Genitivesamāvāsitasya samāvāsitayoḥ samāvāsitānām
Locativesamāvāsite samāvāsitayoḥ samāvāsiteṣu

Compound samāvāsita -

Adverb -samāvāsitam -samāvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria