Declension table of samāvāsa

Deva

MasculineSingularDualPlural
Nominativesamāvāsaḥ samāvāsau samāvāsāḥ
Vocativesamāvāsa samāvāsau samāvāsāḥ
Accusativesamāvāsam samāvāsau samāvāsān
Instrumentalsamāvāsena samāvāsābhyām samāvāsaiḥ samāvāsebhiḥ
Dativesamāvāsāya samāvāsābhyām samāvāsebhyaḥ
Ablativesamāvāsāt samāvāsābhyām samāvāsebhyaḥ
Genitivesamāvāsasya samāvāsayoḥ samāvāsānām
Locativesamāvāse samāvāsayoḥ samāvāseṣu

Compound samāvāsa -

Adverb -samāvāsam -samāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria