Declension table of samāsokta

Deva

NeuterSingularDualPlural
Nominativesamāsoktam samāsokte samāsoktāni
Vocativesamāsokta samāsokte samāsoktāni
Accusativesamāsoktam samāsokte samāsoktāni
Instrumentalsamāsoktena samāsoktābhyām samāsoktaiḥ
Dativesamāsoktāya samāsoktābhyām samāsoktebhyaḥ
Ablativesamāsoktāt samāsoktābhyām samāsoktebhyaḥ
Genitivesamāsoktasya samāsoktayoḥ samāsoktānām
Locativesamāsokte samāsoktayoḥ samāsokteṣu

Compound samāsokta -

Adverb -samāsoktam -samāsoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria