Declension table of samāsokta

Deva

MasculineSingularDualPlural
Nominativesamāsoktaḥ samāsoktau samāsoktāḥ
Vocativesamāsokta samāsoktau samāsoktāḥ
Accusativesamāsoktam samāsoktau samāsoktān
Instrumentalsamāsoktena samāsoktābhyām samāsoktaiḥ samāsoktebhiḥ
Dativesamāsoktāya samāsoktābhyām samāsoktebhyaḥ
Ablativesamāsoktāt samāsoktābhyām samāsoktebhyaḥ
Genitivesamāsoktasya samāsoktayoḥ samāsoktānām
Locativesamāsokte samāsoktayoḥ samāsokteṣu

Compound samāsokta -

Adverb -samāsoktam -samāsoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria