Declension table of samāsavyāsa

Deva

MasculineSingularDualPlural
Nominativesamāsavyāsaḥ samāsavyāsau samāsavyāsāḥ
Vocativesamāsavyāsa samāsavyāsau samāsavyāsāḥ
Accusativesamāsavyāsam samāsavyāsau samāsavyāsān
Instrumentalsamāsavyāsena samāsavyāsābhyām samāsavyāsaiḥ samāsavyāsebhiḥ
Dativesamāsavyāsāya samāsavyāsābhyām samāsavyāsebhyaḥ
Ablativesamāsavyāsāt samāsavyāsābhyām samāsavyāsebhyaḥ
Genitivesamāsavyāsasya samāsavyāsayoḥ samāsavyāsānām
Locativesamāsavyāse samāsavyāsayoḥ samāsavyāseṣu

Compound samāsavyāsa -

Adverb -samāsavyāsam -samāsavyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria