Declension table of samāsavigraha

Deva

MasculineSingularDualPlural
Nominativesamāsavigrahaḥ samāsavigrahau samāsavigrahāḥ
Vocativesamāsavigraha samāsavigrahau samāsavigrahāḥ
Accusativesamāsavigraham samāsavigrahau samāsavigrahān
Instrumentalsamāsavigraheṇa samāsavigrahābhyām samāsavigrahaiḥ samāsavigrahebhiḥ
Dativesamāsavigrahāya samāsavigrahābhyām samāsavigrahebhyaḥ
Ablativesamāsavigrahāt samāsavigrahābhyām samāsavigrahebhyaḥ
Genitivesamāsavigrahasya samāsavigrahayoḥ samāsavigrahāṇām
Locativesamāsavigrahe samāsavigrahayoḥ samāsavigraheṣu

Compound samāsavigraha -

Adverb -samāsavigraham -samāsavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria